B 380-30 Śrāddhapaddhati
Manuscript culture infobox
Filmed in: B 380/30
Title: Śrāddhapaddhati
Dimensions: 20.4 x 8.3 cm x 28 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/325
Remarks:
Reel No. B 380-30
Inventory No. 68181
Title Śrāddhapaddhati
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material paper
State complete
Size 20.4 x 8.3 cm
Binding Hole(s)
Folios 28
Lines per Folio 17
Foliation none
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 8/325
Manuscript Features
Excerpts
Beginning
gotra || oṃ viśvedeva pādārghaṃ namaḥ || oṃ vaiśvānaradeva pādārghaṃ 2 ||
viprapādodakaghṛṣṭī kṣīyamāno ʼpi yaṣkaraḥ |
sa karaskara ityeva śeṣakarmakaraṣkaraḥ ||
añjalinā dvir ambukṣrepaḥ || || apasavyena || dakṣiṇābhimukho yajamānaḥ || || amukagotra ||
pitṛpitāmahapraoitāmahebyastilakuśa idam āsanaṃ svadhā || || (exp. 3:1-11)
End
❖ rakṣohaṇan tu tritayam agnaye kavyavāhana ṣaṭ |
kṛṣṇū(ṣva)yāja prasṛtīṃ pañcakaṃ tadanantaraṃ |
yadā pipeṣa ṛṅṣaṣṭhi rusentastvāvasānakā |
pitinnūstoṣaṃ catvāri svastina indrapañcakaṃ ||
ity etat pitṛsūktan tu śrāddhakāle paṭhedyadi |
pitaras samprayacchanti tasmai rājyaṃ sukhādikaṃ || || || pitṛsūktaṛksaṃkhyā || 83 || ||
udīratāṃ samārabhya uśantastvāntamīrayet | piturstoṣañcatvāri saṃkṣepaṃ pitṛsūktakaṃ | midaṃ
laghu || ❖ ṛksaṃkhyā 26 || pretasūktamidaṃ laghu pāṭhāntaraṃ || (exp. 24B1–14)
«Colophons»
(aḍaghaṃduṃte)vidhiḥ samāptaḥ || ❁ || (exp. 24A2)
Microfilm Details
Reel No. B 380/30
Date of Filming 18-12-1972
Exposures 26
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 05-09-2011
Bibliography